Declension table of ?śuśrūṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeśuśrūṣamāṇaḥ śuśrūṣamāṇau śuśrūṣamāṇāḥ
Vocativeśuśrūṣamāṇa śuśrūṣamāṇau śuśrūṣamāṇāḥ
Accusativeśuśrūṣamāṇam śuśrūṣamāṇau śuśrūṣamāṇān
Instrumentalśuśrūṣamāṇena śuśrūṣamāṇābhyām śuśrūṣamāṇaiḥ śuśrūṣamāṇebhiḥ
Dativeśuśrūṣamāṇāya śuśrūṣamāṇābhyām śuśrūṣamāṇebhyaḥ
Ablativeśuśrūṣamāṇāt śuśrūṣamāṇābhyām śuśrūṣamāṇebhyaḥ
Genitiveśuśrūṣamāṇasya śuśrūṣamāṇayoḥ śuśrūṣamāṇānām
Locativeśuśrūṣamāṇe śuśrūṣamāṇayoḥ śuśrūṣamāṇeṣu

Compound śuśrūṣamāṇa -

Adverb -śuśrūṣamāṇam -śuśrūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria