Declension table of śuśrūṣā

Deva

FeminineSingularDualPlural
Nominativeśuśrūṣā śuśrūṣe śuśrūṣāḥ
Vocativeśuśrūṣe śuśrūṣe śuśrūṣāḥ
Accusativeśuśrūṣām śuśrūṣe śuśrūṣāḥ
Instrumentalśuśrūṣayā śuśrūṣābhyām śuśrūṣābhiḥ
Dativeśuśrūṣāyai śuśrūṣābhyām śuśrūṣābhyaḥ
Ablativeśuśrūṣāyāḥ śuśrūṣābhyām śuśrūṣābhyaḥ
Genitiveśuśrūṣāyāḥ śuśrūṣayoḥ śuśrūṣāṇām
Locativeśuśrūṣāyām śuśrūṣayoḥ śuśrūṣāsu

Adverb -śuśrūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria