Declension table of śuśrūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśuśrūṣaṇam śuśrūṣaṇe śuśrūṣaṇāni
Vocativeśuśrūṣaṇa śuśrūṣaṇe śuśrūṣaṇāni
Accusativeśuśrūṣaṇam śuśrūṣaṇe śuśrūṣaṇāni
Instrumentalśuśrūṣaṇena śuśrūṣaṇābhyām śuśrūṣaṇaiḥ
Dativeśuśrūṣaṇāya śuśrūṣaṇābhyām śuśrūṣaṇebhyaḥ
Ablativeśuśrūṣaṇāt śuśrūṣaṇābhyām śuśrūṣaṇebhyaḥ
Genitiveśuśrūṣaṇasya śuśrūṣaṇayoḥ śuśrūṣaṇānām
Locativeśuśrūṣaṇe śuśrūṣaṇayoḥ śuśrūṣaṇeṣu

Compound śuśrūṣaṇa -

Adverb -śuśrūṣaṇam -śuśrūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria