Declension table of ?śūyamāna

Deva

NeuterSingularDualPlural
Nominativeśūyamānam śūyamāne śūyamānāni
Vocativeśūyamāna śūyamāne śūyamānāni
Accusativeśūyamānam śūyamāne śūyamānāni
Instrumentalśūyamānena śūyamānābhyām śūyamānaiḥ
Dativeśūyamānāya śūyamānābhyām śūyamānebhyaḥ
Ablativeśūyamānāt śūyamānābhyām śūyamānebhyaḥ
Genitiveśūyamānasya śūyamānayoḥ śūyamānānām
Locativeśūyamāne śūyamānayoḥ śūyamāneṣu

Compound śūyamāna -

Adverb -śūyamānam -śūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria