Declension table of ?śūrtavat

Deva

MasculineSingularDualPlural
Nominativeśūrtavān śūrtavantau śūrtavantaḥ
Vocativeśūrtavan śūrtavantau śūrtavantaḥ
Accusativeśūrtavantam śūrtavantau śūrtavataḥ
Instrumentalśūrtavatā śūrtavadbhyām śūrtavadbhiḥ
Dativeśūrtavate śūrtavadbhyām śūrtavadbhyaḥ
Ablativeśūrtavataḥ śūrtavadbhyām śūrtavadbhyaḥ
Genitiveśūrtavataḥ śūrtavatoḥ śūrtavatām
Locativeśūrtavati śūrtavatoḥ śūrtavatsu

Compound śūrtavat -

Adverb -śūrtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria