Declension table of śūrpa

Deva

NeuterSingularDualPlural
Nominativeśūrpam śūrpe śūrpāṇi
Vocativeśūrpa śūrpe śūrpāṇi
Accusativeśūrpam śūrpe śūrpāṇi
Instrumentalśūrpeṇa śūrpābhyām śūrpaiḥ
Dativeśūrpāya śūrpābhyām śūrpebhyaḥ
Ablativeśūrpāt śūrpābhyām śūrpebhyaḥ
Genitiveśūrpasya śūrpayoḥ śūrpāṇām
Locativeśūrpe śūrpayoḥ śūrpeṣu

Compound śūrpa -

Adverb -śūrpam -śūrpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria