Declension table of ?śūritavat

Deva

NeuterSingularDualPlural
Nominativeśūritavat śūritavantī śūritavatī śūritavanti
Vocativeśūritavat śūritavantī śūritavatī śūritavanti
Accusativeśūritavat śūritavantī śūritavatī śūritavanti
Instrumentalśūritavatā śūritavadbhyām śūritavadbhiḥ
Dativeśūritavate śūritavadbhyām śūritavadbhyaḥ
Ablativeśūritavataḥ śūritavadbhyām śūritavadbhyaḥ
Genitiveśūritavataḥ śūritavatoḥ śūritavatām
Locativeśūritavati śūritavatoḥ śūritavatsu

Adverb -śūritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria