Declension table of ?śūritavat

Deva

MasculineSingularDualPlural
Nominativeśūritavān śūritavantau śūritavantaḥ
Vocativeśūritavan śūritavantau śūritavantaḥ
Accusativeśūritavantam śūritavantau śūritavataḥ
Instrumentalśūritavatā śūritavadbhyām śūritavadbhiḥ
Dativeśūritavate śūritavadbhyām śūritavadbhyaḥ
Ablativeśūritavataḥ śūritavadbhyām śūritavadbhyaḥ
Genitiveśūritavataḥ śūritavatoḥ śūritavatām
Locativeśūritavati śūritavatoḥ śūritavatsu

Compound śūritavat -

Adverb -śūritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria