Declension table of ?śūritā

Deva

FeminineSingularDualPlural
Nominativeśūritā śūrite śūritāḥ
Vocativeśūrite śūrite śūritāḥ
Accusativeśūritām śūrite śūritāḥ
Instrumentalśūritayā śūritābhyām śūritābhiḥ
Dativeśūritāyai śūritābhyām śūritābhyaḥ
Ablativeśūritāyāḥ śūritābhyām śūritābhyaḥ
Genitiveśūritāyāḥ śūritayoḥ śūritānām
Locativeśūritāyām śūritayoḥ śūritāsu

Adverb -śūritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria