Declension table of ?śūrita

Deva

MasculineSingularDualPlural
Nominativeśūritaḥ śūritau śūritāḥ
Vocativeśūrita śūritau śūritāḥ
Accusativeśūritam śūritau śūritān
Instrumentalśūritena śūritābhyām śūritaiḥ śūritebhiḥ
Dativeśūritāya śūritābhyām śūritebhyaḥ
Ablativeśūritāt śūritābhyām śūritebhyaḥ
Genitiveśūritasya śūritayoḥ śūritānām
Locativeśūrite śūritayoḥ śūriteṣu

Compound śūrita -

Adverb -śūritam -śūritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria