Declension table of ?śūrayitavyā

Deva

FeminineSingularDualPlural
Nominativeśūrayitavyā śūrayitavye śūrayitavyāḥ
Vocativeśūrayitavye śūrayitavye śūrayitavyāḥ
Accusativeśūrayitavyām śūrayitavye śūrayitavyāḥ
Instrumentalśūrayitavyayā śūrayitavyābhyām śūrayitavyābhiḥ
Dativeśūrayitavyāyai śūrayitavyābhyām śūrayitavyābhyaḥ
Ablativeśūrayitavyāyāḥ śūrayitavyābhyām śūrayitavyābhyaḥ
Genitiveśūrayitavyāyāḥ śūrayitavyayoḥ śūrayitavyānām
Locativeśūrayitavyāyām śūrayitavyayoḥ śūrayitavyāsu

Adverb -śūrayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria