Declension table of ?śūrayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśūrayiṣyan śūrayiṣyantau śūrayiṣyantaḥ
Vocativeśūrayiṣyan śūrayiṣyantau śūrayiṣyantaḥ
Accusativeśūrayiṣyantam śūrayiṣyantau śūrayiṣyataḥ
Instrumentalśūrayiṣyatā śūrayiṣyadbhyām śūrayiṣyadbhiḥ
Dativeśūrayiṣyate śūrayiṣyadbhyām śūrayiṣyadbhyaḥ
Ablativeśūrayiṣyataḥ śūrayiṣyadbhyām śūrayiṣyadbhyaḥ
Genitiveśūrayiṣyataḥ śūrayiṣyatoḥ śūrayiṣyatām
Locativeśūrayiṣyati śūrayiṣyatoḥ śūrayiṣyatsu

Compound śūrayiṣyat -

Adverb -śūrayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria