Declension table of ?śūrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśūrayiṣyamāṇā śūrayiṣyamāṇe śūrayiṣyamāṇāḥ
Vocativeśūrayiṣyamāṇe śūrayiṣyamāṇe śūrayiṣyamāṇāḥ
Accusativeśūrayiṣyamāṇām śūrayiṣyamāṇe śūrayiṣyamāṇāḥ
Instrumentalśūrayiṣyamāṇayā śūrayiṣyamāṇābhyām śūrayiṣyamāṇābhiḥ
Dativeśūrayiṣyamāṇāyai śūrayiṣyamāṇābhyām śūrayiṣyamāṇābhyaḥ
Ablativeśūrayiṣyamāṇāyāḥ śūrayiṣyamāṇābhyām śūrayiṣyamāṇābhyaḥ
Genitiveśūrayiṣyamāṇāyāḥ śūrayiṣyamāṇayoḥ śūrayiṣyamāṇānām
Locativeśūrayiṣyamāṇāyām śūrayiṣyamāṇayoḥ śūrayiṣyamāṇāsu

Adverb -śūrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria