Declension table of ?śūrayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśūrayiṣyamāṇam śūrayiṣyamāṇe śūrayiṣyamāṇāni
Vocativeśūrayiṣyamāṇa śūrayiṣyamāṇe śūrayiṣyamāṇāni
Accusativeśūrayiṣyamāṇam śūrayiṣyamāṇe śūrayiṣyamāṇāni
Instrumentalśūrayiṣyamāṇena śūrayiṣyamāṇābhyām śūrayiṣyamāṇaiḥ
Dativeśūrayiṣyamāṇāya śūrayiṣyamāṇābhyām śūrayiṣyamāṇebhyaḥ
Ablativeśūrayiṣyamāṇāt śūrayiṣyamāṇābhyām śūrayiṣyamāṇebhyaḥ
Genitiveśūrayiṣyamāṇasya śūrayiṣyamāṇayoḥ śūrayiṣyamāṇānām
Locativeśūrayiṣyamāṇe śūrayiṣyamāṇayoḥ śūrayiṣyamāṇeṣu

Compound śūrayiṣyamāṇa -

Adverb -śūrayiṣyamāṇam -śūrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria