Declension table of ?śūrayamāṇā

Deva

FeminineSingularDualPlural
Nominativeśūrayamāṇā śūrayamāṇe śūrayamāṇāḥ
Vocativeśūrayamāṇe śūrayamāṇe śūrayamāṇāḥ
Accusativeśūrayamāṇām śūrayamāṇe śūrayamāṇāḥ
Instrumentalśūrayamāṇayā śūrayamāṇābhyām śūrayamāṇābhiḥ
Dativeśūrayamāṇāyai śūrayamāṇābhyām śūrayamāṇābhyaḥ
Ablativeśūrayamāṇāyāḥ śūrayamāṇābhyām śūrayamāṇābhyaḥ
Genitiveśūrayamāṇāyāḥ śūrayamāṇayoḥ śūrayamāṇānām
Locativeśūrayamāṇāyām śūrayamāṇayoḥ śūrayamāṇāsu

Adverb -śūrayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria