Declension table of śūrasena

Deva

MasculineSingularDualPlural
Nominativeśūrasenaḥ śūrasenau śūrasenāḥ
Vocativeśūrasena śūrasenau śūrasenāḥ
Accusativeśūrasenam śūrasenau śūrasenān
Instrumentalśūrasenena śūrasenābhyām śūrasenaiḥ śūrasenebhiḥ
Dativeśūrasenāya śūrasenābhyām śūrasenebhyaḥ
Ablativeśūrasenāt śūrasenābhyām śūrasenebhyaḥ
Genitiveśūrasenasya śūrasenayoḥ śūrasenānām
Locativeśūrasene śūrasenayoḥ śūraseneṣu

Compound śūrasena -

Adverb -śūrasenam -śūrasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria