Declension table of śūraṅgamasūtra

Deva

NeuterSingularDualPlural
Nominativeśūraṅgamasūtram śūraṅgamasūtre śūraṅgamasūtrāṇi
Vocativeśūraṅgamasūtra śūraṅgamasūtre śūraṅgamasūtrāṇi
Accusativeśūraṅgamasūtram śūraṅgamasūtre śūraṅgamasūtrāṇi
Instrumentalśūraṅgamasūtreṇa śūraṅgamasūtrābhyām śūraṅgamasūtraiḥ
Dativeśūraṅgamasūtrāya śūraṅgamasūtrābhyām śūraṅgamasūtrebhyaḥ
Ablativeśūraṅgamasūtrāt śūraṅgamasūtrābhyām śūraṅgamasūtrebhyaḥ
Genitiveśūraṅgamasūtrasya śūraṅgamasūtrayoḥ śūraṅgamasūtrāṇām
Locativeśūraṅgamasūtre śūraṅgamasūtrayoḥ śūraṅgamasūtreṣu

Compound śūraṅgamasūtra -

Adverb -śūraṅgamasūtram -śūraṅgamasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria