Declension table of śūraṅgamasamādhinirdeśa

Deva

MasculineSingularDualPlural
Nominativeśūraṅgamasamādhinirdeśaḥ śūraṅgamasamādhinirdeśau śūraṅgamasamādhinirdeśāḥ
Vocativeśūraṅgamasamādhinirdeśa śūraṅgamasamādhinirdeśau śūraṅgamasamādhinirdeśāḥ
Accusativeśūraṅgamasamādhinirdeśam śūraṅgamasamādhinirdeśau śūraṅgamasamādhinirdeśān
Instrumentalśūraṅgamasamādhinirdeśena śūraṅgamasamādhinirdeśābhyām śūraṅgamasamādhinirdeśaiḥ śūraṅgamasamādhinirdeśebhiḥ
Dativeśūraṅgamasamādhinirdeśāya śūraṅgamasamādhinirdeśābhyām śūraṅgamasamādhinirdeśebhyaḥ
Ablativeśūraṅgamasamādhinirdeśāt śūraṅgamasamādhinirdeśābhyām śūraṅgamasamādhinirdeśebhyaḥ
Genitiveśūraṅgamasamādhinirdeśasya śūraṅgamasamādhinirdeśayoḥ śūraṅgamasamādhinirdeśānām
Locativeśūraṅgamasamādhinirdeśe śūraṅgamasamādhinirdeśayoḥ śūraṅgamasamādhinirdeśeṣu

Compound śūraṅgamasamādhinirdeśa -

Adverb -śūraṅgamasamādhinirdeśam -śūraṅgamasamādhinirdeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria