Declension table of śūraṅgama

Deva

MasculineSingularDualPlural
Nominativeśūraṅgamaḥ śūraṅgamau śūraṅgamāḥ
Vocativeśūraṅgama śūraṅgamau śūraṅgamāḥ
Accusativeśūraṅgamam śūraṅgamau śūraṅgamān
Instrumentalśūraṅgameṇa śūraṅgamābhyām śūraṅgamaiḥ śūraṅgamebhiḥ
Dativeśūraṅgamāya śūraṅgamābhyām śūraṅgamebhyaḥ
Ablativeśūraṅgamāt śūraṅgamābhyām śūraṅgamebhyaḥ
Genitiveśūraṅgamasya śūraṅgamayoḥ śūraṅgamāṇām
Locativeśūraṅgame śūraṅgamayoḥ śūraṅgameṣu

Compound śūraṅgama -

Adverb -śūraṅgamam -śūraṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria