Declension table of ?śūnyavādinī

Deva

FeminineSingularDualPlural
Nominativeśūnyavādinī śūnyavādinyau śūnyavādinyaḥ
Vocativeśūnyavādini śūnyavādinyau śūnyavādinyaḥ
Accusativeśūnyavādinīm śūnyavādinyau śūnyavādinīḥ
Instrumentalśūnyavādinyā śūnyavādinībhyām śūnyavādinībhiḥ
Dativeśūnyavādinyai śūnyavādinībhyām śūnyavādinībhyaḥ
Ablativeśūnyavādinyāḥ śūnyavādinībhyām śūnyavādinībhyaḥ
Genitiveśūnyavādinyāḥ śūnyavādinyoḥ śūnyavādinīnām
Locativeśūnyavādinyām śūnyavādinyoḥ śūnyavādinīṣu

Compound śūnyavādini - śūnyavādinī -

Adverb -śūnyavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria