Declension table of śūnyavādin

Deva

NeuterSingularDualPlural
Nominativeśūnyavādi śūnyavādinī śūnyavādīni
Vocativeśūnyavādin śūnyavādi śūnyavādinī śūnyavādīni
Accusativeśūnyavādi śūnyavādinī śūnyavādīni
Instrumentalśūnyavādinā śūnyavādibhyām śūnyavādibhiḥ
Dativeśūnyavādine śūnyavādibhyām śūnyavādibhyaḥ
Ablativeśūnyavādinaḥ śūnyavādibhyām śūnyavādibhyaḥ
Genitiveśūnyavādinaḥ śūnyavādinoḥ śūnyavādinām
Locativeśūnyavādini śūnyavādinoḥ śūnyavādiṣu

Compound śūnyavādi -

Adverb -śūnyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria