Declension table of śūnyatva

Deva

NeuterSingularDualPlural
Nominativeśūnyatvam śūnyatve śūnyatvāni
Vocativeśūnyatva śūnyatve śūnyatvāni
Accusativeśūnyatvam śūnyatve śūnyatvāni
Instrumentalśūnyatvena śūnyatvābhyām śūnyatvaiḥ
Dativeśūnyatvāya śūnyatvābhyām śūnyatvebhyaḥ
Ablativeśūnyatvāt śūnyatvābhyām śūnyatvebhyaḥ
Genitiveśūnyatvasya śūnyatvayoḥ śūnyatvānām
Locativeśūnyatve śūnyatvayoḥ śūnyatveṣu

Compound śūnyatva -

Adverb -śūnyatvam -śūnyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria