Declension table of śūnyatāsaptati

Deva

FeminineSingularDualPlural
Nominativeśūnyatāsaptatiḥ śūnyatāsaptatī śūnyatāsaptatayaḥ
Vocativeśūnyatāsaptate śūnyatāsaptatī śūnyatāsaptatayaḥ
Accusativeśūnyatāsaptatim śūnyatāsaptatī śūnyatāsaptatīḥ
Instrumentalśūnyatāsaptatyā śūnyatāsaptatibhyām śūnyatāsaptatibhiḥ
Dativeśūnyatāsaptatyai śūnyatāsaptataye śūnyatāsaptatibhyām śūnyatāsaptatibhyaḥ
Ablativeśūnyatāsaptatyāḥ śūnyatāsaptateḥ śūnyatāsaptatibhyām śūnyatāsaptatibhyaḥ
Genitiveśūnyatāsaptatyāḥ śūnyatāsaptateḥ śūnyatāsaptatyoḥ śūnyatāsaptatīnām
Locativeśūnyatāsaptatyām śūnyatāsaptatau śūnyatāsaptatyoḥ śūnyatāsaptatiṣu

Compound śūnyatāsaptati -

Adverb -śūnyatāsaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria