सुबन्तावली ?शून्यतासमाप्ति

Roma

स्त्रीएकद्विबहु
प्रथमाशून्यतासमाप्तिः शून्यतासमाप्ती शून्यतासमाप्तयः
सम्बोधनम्शून्यतासमाप्ते शून्यतासमाप्ती शून्यतासमाप्तयः
द्वितीयाशून्यतासमाप्तिम् शून्यतासमाप्ती शून्यतासमाप्तीः
तृतीयाशून्यतासमाप्त्या शून्यतासमाप्तिभ्याम् शून्यतासमाप्तिभिः
चतुर्थीशून्यतासमाप्त्यै शून्यतासमाप्तये शून्यतासमाप्तिभ्याम् शून्यतासमाप्तिभ्यः
पञ्चमीशून्यतासमाप्त्याः शून्यतासमाप्तेः शून्यतासमाप्तिभ्याम् शून्यतासमाप्तिभ्यः
षष्ठीशून्यतासमाप्त्याः शून्यतासमाप्तेः शून्यतासमाप्त्योः शून्यतासमाप्तीनाम्
सप्तमीशून्यतासमाप्त्याम् शून्यतासमाप्तौ शून्यतासमाप्त्योः शून्यतासमाप्तिषु

समास शून्यतासमाप्ति

अव्यय ॰शून्यतासमाप्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria