Declension table of śūnyatāsamādhi

Deva

MasculineSingularDualPlural
Nominativeśūnyatāsamādhiḥ śūnyatāsamādhī śūnyatāsamādhayaḥ
Vocativeśūnyatāsamādhe śūnyatāsamādhī śūnyatāsamādhayaḥ
Accusativeśūnyatāsamādhim śūnyatāsamādhī śūnyatāsamādhīn
Instrumentalśūnyatāsamādhinā śūnyatāsamādhibhyām śūnyatāsamādhibhiḥ
Dativeśūnyatāsamādhaye śūnyatāsamādhibhyām śūnyatāsamādhibhyaḥ
Ablativeśūnyatāsamādheḥ śūnyatāsamādhibhyām śūnyatāsamādhibhyaḥ
Genitiveśūnyatāsamādheḥ śūnyatāsamādhyoḥ śūnyatāsamādhīnām
Locativeśūnyatāsamādhau śūnyatāsamādhyoḥ śūnyatāsamādhiṣu

Compound śūnyatāsamādhi -

Adverb -śūnyatāsamādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria