Declension table of śūnyatādṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeśūnyatādṛṣṭiḥ śūnyatādṛṣṭī śūnyatādṛṣṭayaḥ
Vocativeśūnyatādṛṣṭe śūnyatādṛṣṭī śūnyatādṛṣṭayaḥ
Accusativeśūnyatādṛṣṭim śūnyatādṛṣṭī śūnyatādṛṣṭīḥ
Instrumentalśūnyatādṛṣṭyā śūnyatādṛṣṭibhyām śūnyatādṛṣṭibhiḥ
Dativeśūnyatādṛṣṭyai śūnyatādṛṣṭaye śūnyatādṛṣṭibhyām śūnyatādṛṣṭibhyaḥ
Ablativeśūnyatādṛṣṭyāḥ śūnyatādṛṣṭeḥ śūnyatādṛṣṭibhyām śūnyatādṛṣṭibhyaḥ
Genitiveśūnyatādṛṣṭyāḥ śūnyatādṛṣṭeḥ śūnyatādṛṣṭyoḥ śūnyatādṛṣṭīnām
Locativeśūnyatādṛṣṭyām śūnyatādṛṣṭau śūnyatādṛṣṭyoḥ śūnyatādṛṣṭiṣu

Compound śūnyatādṛṣṭi -

Adverb -śūnyatādṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria