Declension table of ?śūnyamanaskā

Deva

FeminineSingularDualPlural
Nominativeśūnyamanaskā śūnyamanaske śūnyamanaskāḥ
Vocativeśūnyamanaske śūnyamanaske śūnyamanaskāḥ
Accusativeśūnyamanaskām śūnyamanaske śūnyamanaskāḥ
Instrumentalśūnyamanaskayā śūnyamanaskābhyām śūnyamanaskābhiḥ
Dativeśūnyamanaskāyai śūnyamanaskābhyām śūnyamanaskābhyaḥ
Ablativeśūnyamanaskāyāḥ śūnyamanaskābhyām śūnyamanaskābhyaḥ
Genitiveśūnyamanaskāyāḥ śūnyamanaskayoḥ śūnyamanaskānām
Locativeśūnyamanaskāyām śūnyamanaskayoḥ śūnyamanaskāsu

Adverb -śūnyamanaskam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria