सुबन्तावली ?शून्यहस्त

Roma

पुमान्एकद्विबहु
प्रथमाशून्यहस्तः शून्यहस्तौ शून्यहस्ताः
सम्बोधनम्शून्यहस्त शून्यहस्तौ शून्यहस्ताः
द्वितीयाशून्यहस्तम् शून्यहस्तौ शून्यहस्तान्
तृतीयाशून्यहस्तेन शून्यहस्ताभ्याम् शून्यहस्तैः शून्यहस्तेभिः
चतुर्थीशून्यहस्ताय शून्यहस्ताभ्याम् शून्यहस्तेभ्यः
पञ्चमीशून्यहस्तात् शून्यहस्ताभ्याम् शून्यहस्तेभ्यः
षष्ठीशून्यहस्तस्य शून्यहस्तयोः शून्यहस्तानाम्
सप्तमीशून्यहस्ते शून्यहस्तयोः शून्यहस्तेषु

समास शून्यहस्त

अव्यय ॰शून्यहस्तम् ॰शून्यहस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria