Declension table of śūnyacitta

Deva

NeuterSingularDualPlural
Nominativeśūnyacittam śūnyacitte śūnyacittāni
Vocativeśūnyacitta śūnyacitte śūnyacittāni
Accusativeśūnyacittam śūnyacitte śūnyacittāni
Instrumentalśūnyacittena śūnyacittābhyām śūnyacittaiḥ
Dativeśūnyacittāya śūnyacittābhyām śūnyacittebhyaḥ
Ablativeśūnyacittāt śūnyacittābhyām śūnyacittebhyaḥ
Genitiveśūnyacittasya śūnyacittayoḥ śūnyacittānām
Locativeśūnyacitte śūnyacittayoḥ śūnyacitteṣu

Compound śūnyacitta -

Adverb -śūnyacittam -śūnyacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria