Declension table of śūnya

Deva

MasculineSingularDualPlural
Nominativeśūnyaḥ śūnyau śūnyāḥ
Vocativeśūnya śūnyau śūnyāḥ
Accusativeśūnyam śūnyau śūnyān
Instrumentalśūnyena śūnyābhyām śūnyaiḥ śūnyebhiḥ
Dativeśūnyāya śūnyābhyām śūnyebhyaḥ
Ablativeśūnyāt śūnyābhyām śūnyebhyaḥ
Genitiveśūnyasya śūnyayoḥ śūnyānām
Locativeśūnye śūnyayoḥ śūnyeṣu

Compound śūnya -

Adverb -śūnyam -śūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria