Declension table of ?śūnavatī

Deva

FeminineSingularDualPlural
Nominativeśūnavatī śūnavatyau śūnavatyaḥ
Vocativeśūnavati śūnavatyau śūnavatyaḥ
Accusativeśūnavatīm śūnavatyau śūnavatīḥ
Instrumentalśūnavatyā śūnavatībhyām śūnavatībhiḥ
Dativeśūnavatyai śūnavatībhyām śūnavatībhyaḥ
Ablativeśūnavatyāḥ śūnavatībhyām śūnavatībhyaḥ
Genitiveśūnavatyāḥ śūnavatyoḥ śūnavatīnām
Locativeśūnavatyām śūnavatyoḥ śūnavatīṣu

Compound śūnavati - śūnavatī -

Adverb -śūnavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria