Declension table of ?śūnavat

Deva

MasculineSingularDualPlural
Nominativeśūnavān śūnavantau śūnavantaḥ
Vocativeśūnavan śūnavantau śūnavantaḥ
Accusativeśūnavantam śūnavantau śūnavataḥ
Instrumentalśūnavatā śūnavadbhyām śūnavadbhiḥ
Dativeśūnavate śūnavadbhyām śūnavadbhyaḥ
Ablativeśūnavataḥ śūnavadbhyām śūnavadbhyaḥ
Genitiveśūnavataḥ śūnavatoḥ śūnavatām
Locativeśūnavati śūnavatoḥ śūnavatsu

Compound śūnavat -

Adverb -śūnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria