Declension table of śūna

Deva

MasculineSingularDualPlural
Nominativeśūnaḥ śūnau śūnāḥ
Vocativeśūna śūnau śūnāḥ
Accusativeśūnam śūnau śūnān
Instrumentalśūnena śūnābhyām śūnaiḥ śūnebhiḥ
Dativeśūnāya śūnābhyām śūnebhyaḥ
Ablativeśūnāt śūnābhyām śūnebhyaḥ
Genitiveśūnasya śūnayoḥ śūnānām
Locativeśūne śūnayoḥ śūneṣu

Compound śūna -

Adverb -śūnam -śūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria