सुबन्तावली ?शूलोद्यतकरा

Roma

स्त्रीएकद्विबहु
प्रथमाशूलोद्यतकरा शूलोद्यतकरे शूलोद्यतकराः
सम्बोधनम्शूलोद्यतकरे शूलोद्यतकरे शूलोद्यतकराः
द्वितीयाशूलोद्यतकराम् शूलोद्यतकरे शूलोद्यतकराः
तृतीयाशूलोद्यतकरया शूलोद्यतकराभ्याम् शूलोद्यतकराभिः
चतुर्थीशूलोद्यतकरायै शूलोद्यतकराभ्याम् शूलोद्यतकराभ्यः
पञ्चमीशूलोद्यतकरायाः शूलोद्यतकराभ्याम् शूलोद्यतकराभ्यः
षष्ठीशूलोद्यतकरायाः शूलोद्यतकरयोः शूलोद्यतकराणाम्
सप्तमीशूलोद्यतकरायाम् शूलोद्यतकरयोः शूलोद्यतकरासु

अव्यय ॰शूलोद्यतकरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria