सुबन्तावली ?शूलवत

Roma

नपुंसकम्एकद्विबहु
प्रथमाशूलवतम् शूलवते शूलवतानि
सम्बोधनम्शूलवत शूलवते शूलवतानि
द्वितीयाशूलवतम् शूलवते शूलवतानि
तृतीयाशूलवतेन शूलवताभ्याम् शूलवतैः
चतुर्थीशूलवताय शूलवताभ्याम् शूलवतेभ्यः
पञ्चमीशूलवतात् शूलवताभ्याम् शूलवतेभ्यः
षष्ठीशूलवतस्य शूलवतयोः शूलवतानाम्
सप्तमीशूलवते शूलवतयोः शूलवतेषु

समास शूलवत

अव्यय ॰शूलवतम् ॰शूलवतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria