Declension table of śūlapāṇi

Deva

NeuterSingularDualPlural
Nominativeśūlapāṇi śūlapāṇinī śūlapāṇīni
Vocativeśūlapāṇi śūlapāṇinī śūlapāṇīni
Accusativeśūlapāṇi śūlapāṇinī śūlapāṇīni
Instrumentalśūlapāṇinā śūlapāṇibhyām śūlapāṇibhiḥ
Dativeśūlapāṇine śūlapāṇibhyām śūlapāṇibhyaḥ
Ablativeśūlapāṇinaḥ śūlapāṇibhyām śūlapāṇibhyaḥ
Genitiveśūlapāṇinaḥ śūlapāṇinoḥ śūlapāṇīnām
Locativeśūlapāṇini śūlapāṇinoḥ śūlapāṇiṣu

Compound śūlapāṇi -

Adverb -śūlapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria