Declension table of śūlapāṇi

Deva

FeminineSingularDualPlural
Nominativeśūlapāṇiḥ śūlapāṇī śūlapāṇayaḥ
Vocativeśūlapāṇe śūlapāṇī śūlapāṇayaḥ
Accusativeśūlapāṇim śūlapāṇī śūlapāṇīḥ
Instrumentalśūlapāṇyā śūlapāṇibhyām śūlapāṇibhiḥ
Dativeśūlapāṇyai śūlapāṇaye śūlapāṇibhyām śūlapāṇibhyaḥ
Ablativeśūlapāṇyāḥ śūlapāṇeḥ śūlapāṇibhyām śūlapāṇibhyaḥ
Genitiveśūlapāṇyāḥ śūlapāṇeḥ śūlapāṇyoḥ śūlapāṇīnām
Locativeśūlapāṇyām śūlapāṇau śūlapāṇyoḥ śūlapāṇiṣu

Compound śūlapāṇi -

Adverb -śūlapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria