सुबन्तावली ?शूलाधिरोपित

Roma

पुमान्एकद्विबहु
प्रथमाशूलाधिरोपितः शूलाधिरोपितौ शूलाधिरोपिताः
सम्बोधनम्शूलाधिरोपित शूलाधिरोपितौ शूलाधिरोपिताः
द्वितीयाशूलाधिरोपितम् शूलाधिरोपितौ शूलाधिरोपितान्
तृतीयाशूलाधिरोपितेन शूलाधिरोपिताभ्याम् शूलाधिरोपितैः शूलाधिरोपितेभिः
चतुर्थीशूलाधिरोपिताय शूलाधिरोपिताभ्याम् शूलाधिरोपितेभ्यः
पञ्चमीशूलाधिरोपितात् शूलाधिरोपिताभ्याम् शूलाधिरोपितेभ्यः
षष्ठीशूलाधिरोपितस्य शूलाधिरोपितयोः शूलाधिरोपितानाम्
सप्तमीशूलाधिरोपिते शूलाधिरोपितयोः शूलाधिरोपितेषु

समास शूलाधिरोपित

अव्यय ॰शूलाधिरोपितम् ॰शूलाधिरोपितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria