Declension table of śūka

Deva

MasculineSingularDualPlural
Nominativeśūkaḥ śūkau śūkāḥ
Vocativeśūka śūkau śūkāḥ
Accusativeśūkam śūkau śūkān
Instrumentalśūkena śūkābhyām śūkaiḥ śūkebhiḥ
Dativeśūkāya śūkābhyām śūkebhyaḥ
Ablativeśūkāt śūkābhyām śūkebhyaḥ
Genitiveśūkasya śūkayoḥ śūkānām
Locativeśūke śūkayoḥ śūkeṣu

Compound śūka -

Adverb -śūkam -śūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria