सुबन्तावली ?शूद्रोद्द्योत

Roma

पुमान्एकद्विबहु
प्रथमाशूद्रोद्द्योतः शूद्रोद्द्योतौ शूद्रोद्द्योताः
सम्बोधनम्शूद्रोद्द्योत शूद्रोद्द्योतौ शूद्रोद्द्योताः
द्वितीयाशूद्रोद्द्योतम् शूद्रोद्द्योतौ शूद्रोद्द्योतान्
तृतीयाशूद्रोद्द्योतेन शूद्रोद्द्योताभ्याम् शूद्रोद्द्योतैः शूद्रोद्द्योतेभिः
चतुर्थीशूद्रोद्द्योताय शूद्रोद्द्योताभ्याम् शूद्रोद्द्योतेभ्यः
पञ्चमीशूद्रोद्द्योतात् शूद्रोद्द्योताभ्याम् शूद्रोद्द्योतेभ्यः
षष्ठीशूद्रोद्द्योतस्य शूद्रोद्द्योतयोः शूद्रोद्द्योतानाम्
सप्तमीशूद्रोद्द्योते शूद्रोद्द्योतयोः शूद्रोद्द्योतेषु

समास शूद्रोद्द्योत

अव्यय ॰शूद्रोद्द्योतम् ॰शूद्रोद्द्योतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria