Declension table of śūdravarga

Deva

MasculineSingularDualPlural
Nominativeśūdravargaḥ śūdravargau śūdravargāḥ
Vocativeśūdravarga śūdravargau śūdravargāḥ
Accusativeśūdravargam śūdravargau śūdravargān
Instrumentalśūdravargeṇa śūdravargābhyām śūdravargaiḥ śūdravargebhiḥ
Dativeśūdravargāya śūdravargābhyām śūdravargebhyaḥ
Ablativeśūdravargāt śūdravargābhyām śūdravargebhyaḥ
Genitiveśūdravargasya śūdravargayoḥ śūdravargāṇām
Locativeśūdravarge śūdravargayoḥ śūdravargeṣu

Compound śūdravarga -

Adverb -śūdravargam -śūdravargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria