सुबन्तावली ?शूद्रवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाशूद्रवृत्तिः शूद्रवृत्ती शूद्रवृत्तयः
सम्बोधनम्शूद्रवृत्ते शूद्रवृत्ती शूद्रवृत्तयः
द्वितीयाशूद्रवृत्तिम् शूद्रवृत्ती शूद्रवृत्तीः
तृतीयाशूद्रवृत्त्या शूद्रवृत्तिभ्याम् शूद्रवृत्तिभिः
चतुर्थीशूद्रवृत्त्यै शूद्रवृत्तये शूद्रवृत्तिभ्याम् शूद्रवृत्तिभ्यः
पञ्चमीशूद्रवृत्त्याः शूद्रवृत्तेः शूद्रवृत्तिभ्याम् शूद्रवृत्तिभ्यः
षष्ठीशूद्रवृत्त्याः शूद्रवृत्तेः शूद्रवृत्त्योः शूद्रवृत्तीनाम्
सप्तमीशूद्रवृत्त्याम् शूद्रवृत्तौ शूद्रवृत्त्योः शूद्रवृत्तिषु

समास शूद्रवृत्ति

अव्यय ॰शूद्रवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria