सुबन्तावली ?शूद्रकृत्यविचारणतत्त्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाशूद्रकृत्यविचारणतत्त्वम् शूद्रकृत्यविचारणतत्त्वे शूद्रकृत्यविचारणतत्त्वानि
सम्बोधनम्शूद्रकृत्यविचारणतत्त्व शूद्रकृत्यविचारणतत्त्वे शूद्रकृत्यविचारणतत्त्वानि
द्वितीयाशूद्रकृत्यविचारणतत्त्वम् शूद्रकृत्यविचारणतत्त्वे शूद्रकृत्यविचारणतत्त्वानि
तृतीयाशूद्रकृत्यविचारणतत्त्वेन शूद्रकृत्यविचारणतत्त्वाभ्याम् शूद्रकृत्यविचारणतत्त्वैः
चतुर्थीशूद्रकृत्यविचारणतत्त्वाय शूद्रकृत्यविचारणतत्त्वाभ्याम् शूद्रकृत्यविचारणतत्त्वेभ्यः
पञ्चमीशूद्रकृत्यविचारणतत्त्वात् शूद्रकृत्यविचारणतत्त्वाभ्याम् शूद्रकृत्यविचारणतत्त्वेभ्यः
षष्ठीशूद्रकृत्यविचारणतत्त्वस्य शूद्रकृत्यविचारणतत्त्वयोः शूद्रकृत्यविचारणतत्त्वानाम्
सप्तमीशूद्रकृत्यविचारणतत्त्वे शूद्रकृत्यविचारणतत्त्वयोः शूद्रकृत्यविचारणतत्त्वेषु

समास शूद्रकृत्यविचारणतत्त्व

अव्यय ॰शूद्रकृत्यविचारणतत्त्वम् ॰शूद्रकृत्यविचारणतत्त्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria