Declension table of śūdradharma

Deva

MasculineSingularDualPlural
Nominativeśūdradharmaḥ śūdradharmau śūdradharmāḥ
Vocativeśūdradharma śūdradharmau śūdradharmāḥ
Accusativeśūdradharmam śūdradharmau śūdradharmān
Instrumentalśūdradharmeṇa śūdradharmābhyām śūdradharmaiḥ śūdradharmebhiḥ
Dativeśūdradharmāya śūdradharmābhyām śūdradharmebhyaḥ
Ablativeśūdradharmāt śūdradharmābhyām śūdradharmebhyaḥ
Genitiveśūdradharmasya śūdradharmayoḥ śūdradharmāṇām
Locativeśūdradharme śūdradharmayoḥ śūdradharmeṣu

Compound śūdradharma -

Adverb -śūdradharmam -śūdradharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria