सुबन्तावली ?शूद्रापुत्र

Roma

पुमान्एकद्विबहु
प्रथमाशूद्रापुत्रः शूद्रापुत्रौ शूद्रापुत्राः
सम्बोधनम्शूद्रापुत्र शूद्रापुत्रौ शूद्रापुत्राः
द्वितीयाशूद्रापुत्रम् शूद्रापुत्रौ शूद्रापुत्रान्
तृतीयाशूद्रापुत्रेण शूद्रापुत्राभ्याम् शूद्रापुत्रैः शूद्रापुत्रेभिः
चतुर्थीशूद्रापुत्राय शूद्रापुत्राभ्याम् शूद्रापुत्रेभ्यः
पञ्चमीशूद्रापुत्रात् शूद्रापुत्राभ्याम् शूद्रापुत्रेभ्यः
षष्ठीशूद्रापुत्रस्य शूद्रापुत्रयोः शूद्रापुत्राणाम्
सप्तमीशूद्रापुत्रे शूद्रापुत्रयोः शूद्रापुत्रेषु

समास शूद्रापुत्र

अव्यय ॰शूद्रापुत्रम् ॰शूद्रापुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria