सुबन्तावली ?शूद्राभार्य

Roma

पुमान्एकद्विबहु
प्रथमाशूद्राभार्यः शूद्राभार्यौ शूद्राभार्याः
सम्बोधनम्शूद्राभार्य शूद्राभार्यौ शूद्राभार्याः
द्वितीयाशूद्राभार्यम् शूद्राभार्यौ शूद्राभार्यान्
तृतीयाशूद्राभार्येण शूद्राभार्याभ्याम् शूद्राभार्यैः शूद्राभार्येभिः
चतुर्थीशूद्राभार्याय शूद्राभार्याभ्याम् शूद्राभार्येभ्यः
पञ्चमीशूद्राभार्यात् शूद्राभार्याभ्याम् शूद्राभार्येभ्यः
षष्ठीशूद्राभार्यस्य शूद्राभार्ययोः शूद्राभार्याणाम्
सप्तमीशूद्राभार्ये शूद्राभार्ययोः शूद्राभार्येषु

समास शूद्राभार्य

अव्यय ॰शूद्राभार्यम् ॰शूद्राभार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria