Declension table of ?śundhatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śundhat | śundhantī śundhatī | śundhanti |
Vocative | śundhat | śundhantī śundhatī | śundhanti |
Accusative | śundhat | śundhantī śundhatī | śundhanti |
Instrumental | śundhatā | śundhadbhyām | śundhadbhiḥ |
Dative | śundhate | śundhadbhyām | śundhadbhyaḥ |
Ablative | śundhataḥ | śundhadbhyām | śundhadbhyaḥ |
Genitive | śundhataḥ | śundhatoḥ | śundhatām |
Locative | śundhati | śundhatoḥ | śundhatsu |