Declension table of ?śundhatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śundhan | śundhantau | śundhantaḥ |
Vocative | śundhan | śundhantau | śundhantaḥ |
Accusative | śundhantam | śundhantau | śundhataḥ |
Instrumental | śundhatā | śundhadbhyām | śundhadbhiḥ |
Dative | śundhate | śundhadbhyām | śundhadbhyaḥ |
Ablative | śundhataḥ | śundhadbhyām | śundhadbhyaḥ |
Genitive | śundhataḥ | śundhatoḥ | śundhatām |
Locative | śundhati | śundhatoḥ | śundhatsu |