Declension table of ?śundhat

Deva

MasculineSingularDualPlural
Nominativeśundhan śundhantau śundhantaḥ
Vocativeśundhan śundhantau śundhantaḥ
Accusativeśundhantam śundhantau śundhataḥ
Instrumentalśundhatā śundhadbhyām śundhadbhiḥ
Dativeśundhate śundhadbhyām śundhadbhyaḥ
Ablativeśundhataḥ śundhadbhyām śundhadbhyaḥ
Genitiveśundhataḥ śundhatoḥ śundhatām
Locativeśundhati śundhatoḥ śundhatsu

Compound śundhat -

Adverb -śundhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria