Declension table of ?śundhantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śundhantī | śundhantyau | śundhantyaḥ |
Vocative | śundhanti | śundhantyau | śundhantyaḥ |
Accusative | śundhantīm | śundhantyau | śundhantīḥ |
Instrumental | śundhantyā | śundhantībhyām | śundhantībhiḥ |
Dative | śundhantyai | śundhantībhyām | śundhantībhyaḥ |
Ablative | śundhantyāḥ | śundhantībhyām | śundhantībhyaḥ |
Genitive | śundhantyāḥ | śundhantyoḥ | śundhantīnām |
Locative | śundhantyām | śundhantyoḥ | śundhantīṣu |