Declension table of ?śundhantī

Deva

FeminineSingularDualPlural
Nominativeśundhantī śundhantyau śundhantyaḥ
Vocativeśundhanti śundhantyau śundhantyaḥ
Accusativeśundhantīm śundhantyau śundhantīḥ
Instrumentalśundhantyā śundhantībhyām śundhantībhiḥ
Dativeśundhantyai śundhantībhyām śundhantībhyaḥ
Ablativeśundhantyāḥ śundhantībhyām śundhantībhyaḥ
Genitiveśundhantyāḥ śundhantyoḥ śundhantīnām
Locativeśundhantyām śundhantyoḥ śundhantīṣu

Compound śundhanti - śundhantī -

Adverb -śundhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria