Declension table of ?śundhamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śundhamānā | śundhamāne | śundhamānāḥ |
Vocative | śundhamāne | śundhamāne | śundhamānāḥ |
Accusative | śundhamānām | śundhamāne | śundhamānāḥ |
Instrumental | śundhamānayā | śundhamānābhyām | śundhamānābhiḥ |
Dative | śundhamānāyai | śundhamānābhyām | śundhamānābhyaḥ |
Ablative | śundhamānāyāḥ | śundhamānābhyām | śundhamānābhyaḥ |
Genitive | śundhamānāyāḥ | śundhamānayoḥ | śundhamānānām |
Locative | śundhamānāyām | śundhamānayoḥ | śundhamānāsu |